Declension table of ?mukhabāhūrupajja

Deva

MasculineSingularDualPlural
Nominativemukhabāhūrupajjaḥ mukhabāhūrupajjau mukhabāhūrupajjāḥ
Vocativemukhabāhūrupajja mukhabāhūrupajjau mukhabāhūrupajjāḥ
Accusativemukhabāhūrupajjam mukhabāhūrupajjau mukhabāhūrupajjān
Instrumentalmukhabāhūrupajjena mukhabāhūrupajjābhyām mukhabāhūrupajjaiḥ mukhabāhūrupajjebhiḥ
Dativemukhabāhūrupajjāya mukhabāhūrupajjābhyām mukhabāhūrupajjebhyaḥ
Ablativemukhabāhūrupajjāt mukhabāhūrupajjābhyām mukhabāhūrupajjebhyaḥ
Genitivemukhabāhūrupajjasya mukhabāhūrupajjayoḥ mukhabāhūrupajjānām
Locativemukhabāhūrupajje mukhabāhūrupajjayoḥ mukhabāhūrupajjeṣu

Compound mukhabāhūrupajja -

Adverb -mukhabāhūrupajjam -mukhabāhūrupajjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria