सुबन्तावली ?मुखबाहूरुपज्ज

Roma

पुमान्एकद्विबहु
प्रथमामुखबाहूरुपज्जः मुखबाहूरुपज्जौ मुखबाहूरुपज्जाः
सम्बोधनम्मुखबाहूरुपज्ज मुखबाहूरुपज्जौ मुखबाहूरुपज्जाः
द्वितीयामुखबाहूरुपज्जम् मुखबाहूरुपज्जौ मुखबाहूरुपज्जान्
तृतीयामुखबाहूरुपज्जेन मुखबाहूरुपज्जाभ्याम् मुखबाहूरुपज्जैः मुखबाहूरुपज्जेभिः
चतुर्थीमुखबाहूरुपज्जाय मुखबाहूरुपज्जाभ्याम् मुखबाहूरुपज्जेभ्यः
पञ्चमीमुखबाहूरुपज्जात् मुखबाहूरुपज्जाभ्याम् मुखबाहूरुपज्जेभ्यः
षष्ठीमुखबाहूरुपज्जस्य मुखबाहूरुपज्जयोः मुखबाहूरुपज्जानाम्
सप्तमीमुखबाहूरुपज्जे मुखबाहूरुपज्जयोः मुखबाहूरुपज्जेषु

समास मुखबाहूरुपज्ज

अव्यय ॰मुखबाहूरुपज्जम् ॰मुखबाहूरुपज्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria