Declension table of ?muhurdīkṣin

Deva

MasculineSingularDualPlural
Nominativemuhurdīkṣī muhurdīkṣiṇau muhurdīkṣiṇaḥ
Vocativemuhurdīkṣin muhurdīkṣiṇau muhurdīkṣiṇaḥ
Accusativemuhurdīkṣiṇam muhurdīkṣiṇau muhurdīkṣiṇaḥ
Instrumentalmuhurdīkṣiṇā muhurdīkṣibhyām muhurdīkṣibhiḥ
Dativemuhurdīkṣiṇe muhurdīkṣibhyām muhurdīkṣibhyaḥ
Ablativemuhurdīkṣiṇaḥ muhurdīkṣibhyām muhurdīkṣibhyaḥ
Genitivemuhurdīkṣiṇaḥ muhurdīkṣiṇoḥ muhurdīkṣiṇām
Locativemuhurdīkṣiṇi muhurdīkṣiṇoḥ muhurdīkṣiṣu

Compound muhurdīkṣi -

Adverb -muhurdīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria