सुबन्तावली ?मुहुर्दीक्षिन्

Roma

पुमान्एकद्विबहु
प्रथमामुहुर्दीक्षी मुहुर्दीक्षिणौ मुहुर्दीक्षिणः
सम्बोधनम्मुहुर्दीक्षिन् मुहुर्दीक्षिणौ मुहुर्दीक्षिणः
द्वितीयामुहुर्दीक्षिणम् मुहुर्दीक्षिणौ मुहुर्दीक्षिणः
तृतीयामुहुर्दीक्षिणा मुहुर्दीक्षिभ्याम् मुहुर्दीक्षिभिः
चतुर्थीमुहुर्दीक्षिणे मुहुर्दीक्षिभ्याम् मुहुर्दीक्षिभ्यः
पञ्चमीमुहुर्दीक्षिणः मुहुर्दीक्षिभ्याम् मुहुर्दीक्षिभ्यः
षष्ठीमुहुर्दीक्षिणः मुहुर्दीक्षिणोः मुहुर्दीक्षिणाम्
सप्तमीमुहुर्दीक्षिणि मुहुर्दीक्षिणोः मुहुर्दीक्षिषु

समास मुहुर्दीक्षि

अव्यय ॰मुहुर्दीक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria