Declension table of ?mugdhaprabodha

Deva

MasculineSingularDualPlural
Nominativemugdhaprabodhaḥ mugdhaprabodhau mugdhaprabodhāḥ
Vocativemugdhaprabodha mugdhaprabodhau mugdhaprabodhāḥ
Accusativemugdhaprabodham mugdhaprabodhau mugdhaprabodhān
Instrumentalmugdhaprabodhena mugdhaprabodhābhyām mugdhaprabodhaiḥ mugdhaprabodhebhiḥ
Dativemugdhaprabodhāya mugdhaprabodhābhyām mugdhaprabodhebhyaḥ
Ablativemugdhaprabodhāt mugdhaprabodhābhyām mugdhaprabodhebhyaḥ
Genitivemugdhaprabodhasya mugdhaprabodhayoḥ mugdhaprabodhānām
Locativemugdhaprabodhe mugdhaprabodhayoḥ mugdhaprabodheṣu

Compound mugdhaprabodha -

Adverb -mugdhaprabodham -mugdhaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria