सुबन्तावली ?मुग्धप्रबोध

Roma

पुमान्एकद्विबहु
प्रथमामुग्धप्रबोधः मुग्धप्रबोधौ मुग्धप्रबोधाः
सम्बोधनम्मुग्धप्रबोध मुग्धप्रबोधौ मुग्धप्रबोधाः
द्वितीयामुग्धप्रबोधम् मुग्धप्रबोधौ मुग्धप्रबोधान्
तृतीयामुग्धप्रबोधेन मुग्धप्रबोधाभ्याम् मुग्धप्रबोधैः मुग्धप्रबोधेभिः
चतुर्थीमुग्धप्रबोधाय मुग्धप्रबोधाभ्याम् मुग्धप्रबोधेभ्यः
पञ्चमीमुग्धप्रबोधात् मुग्धप्रबोधाभ्याम् मुग्धप्रबोधेभ्यः
षष्ठीमुग्धप्रबोधस्य मुग्धप्रबोधयोः मुग्धप्रबोधानाम्
सप्तमीमुग्धप्रबोधे मुग्धप्रबोधयोः मुग्धप्रबोधेषु

समास मुग्धप्रबोध

अव्यय ॰मुग्धप्रबोधम् ॰मुग्धप्रबोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria