Declension table of ?mugdhahariṇī

Deva

FeminineSingularDualPlural
Nominativemugdhahariṇī mugdhahariṇyau mugdhahariṇyaḥ
Vocativemugdhahariṇi mugdhahariṇyau mugdhahariṇyaḥ
Accusativemugdhahariṇīm mugdhahariṇyau mugdhahariṇīḥ
Instrumentalmugdhahariṇyā mugdhahariṇībhyām mugdhahariṇībhiḥ
Dativemugdhahariṇyai mugdhahariṇībhyām mugdhahariṇībhyaḥ
Ablativemugdhahariṇyāḥ mugdhahariṇībhyām mugdhahariṇībhyaḥ
Genitivemugdhahariṇyāḥ mugdhahariṇyoḥ mugdhahariṇīnām
Locativemugdhahariṇyām mugdhahariṇyoḥ mugdhahariṇīṣu

Compound mugdhahariṇi - mugdhahariṇī -

Adverb -mugdhahariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria