सुबन्तावली ?मुग्धहरिणी

Roma

स्त्रीएकद्विबहु
प्रथमामुग्धहरिणी मुग्धहरिण्यौ मुग्धहरिण्यः
सम्बोधनम्मुग्धहरिणि मुग्धहरिण्यौ मुग्धहरिण्यः
द्वितीयामुग्धहरिणीम् मुग्धहरिण्यौ मुग्धहरिणीः
तृतीयामुग्धहरिण्या मुग्धहरिणीभ्याम् मुग्धहरिणीभिः
चतुर्थीमुग्धहरिण्यै मुग्धहरिणीभ्याम् मुग्धहरिणीभ्यः
पञ्चमीमुग्धहरिण्याः मुग्धहरिणीभ्याम् मुग्धहरिणीभ्यः
षष्ठीमुग्धहरिण्याः मुग्धहरिण्योः मुग्धहरिणीनाम्
सप्तमीमुग्धहरिण्याम् मुग्धहरिण्योः मुग्धहरिणीषु

समास मुग्धहरिणि मुग्धहरिणी

अव्यय ॰मुग्धहरिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria