Declension table of ?muṣṭyaṅgula

Deva

MasculineSingularDualPlural
Nominativemuṣṭyaṅgulaḥ muṣṭyaṅgulau muṣṭyaṅgulāḥ
Vocativemuṣṭyaṅgula muṣṭyaṅgulau muṣṭyaṅgulāḥ
Accusativemuṣṭyaṅgulam muṣṭyaṅgulau muṣṭyaṅgulān
Instrumentalmuṣṭyaṅgulena muṣṭyaṅgulābhyām muṣṭyaṅgulaiḥ muṣṭyaṅgulebhiḥ
Dativemuṣṭyaṅgulāya muṣṭyaṅgulābhyām muṣṭyaṅgulebhyaḥ
Ablativemuṣṭyaṅgulāt muṣṭyaṅgulābhyām muṣṭyaṅgulebhyaḥ
Genitivemuṣṭyaṅgulasya muṣṭyaṅgulayoḥ muṣṭyaṅgulānām
Locativemuṣṭyaṅgule muṣṭyaṅgulayoḥ muṣṭyaṅguleṣu

Compound muṣṭyaṅgula -

Adverb -muṣṭyaṅgulam -muṣṭyaṅgulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria