सुबन्तावली ?मुष्ट्यङ्गुल

Roma

पुमान्एकद्विबहु
प्रथमामुष्ट्यङ्गुलः मुष्ट्यङ्गुलौ मुष्ट्यङ्गुलाः
सम्बोधनम्मुष्ट्यङ्गुल मुष्ट्यङ्गुलौ मुष्ट्यङ्गुलाः
द्वितीयामुष्ट्यङ्गुलम् मुष्ट्यङ्गुलौ मुष्ट्यङ्गुलान्
तृतीयामुष्ट्यङ्गुलेन मुष्ट्यङ्गुलाभ्याम् मुष्ट्यङ्गुलैः मुष्ट्यङ्गुलेभिः
चतुर्थीमुष्ट्यङ्गुलाय मुष्ट्यङ्गुलाभ्याम् मुष्ट्यङ्गुलेभ्यः
पञ्चमीमुष्ट्यङ्गुलात् मुष्ट्यङ्गुलाभ्याम् मुष्ट्यङ्गुलेभ्यः
षष्ठीमुष्ट्यङ्गुलस्य मुष्ट्यङ्गुलयोः मुष्ट्यङ्गुलानाम्
सप्तमीमुष्ट्यङ्गुले मुष्ट्यङ्गुलयोः मुष्ट्यङ्गुलेषु

समास मुष्ट्यङ्गुल

अव्यय ॰मुष्ट्यङ्गुलम् ॰मुष्ट्यङ्गुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria