Declension table of ?muṇḍitaśirasā

Deva

FeminineSingularDualPlural
Nominativemuṇḍitaśirasā muṇḍitaśirase muṇḍitaśirasāḥ
Vocativemuṇḍitaśirase muṇḍitaśirase muṇḍitaśirasāḥ
Accusativemuṇḍitaśirasām muṇḍitaśirase muṇḍitaśirasāḥ
Instrumentalmuṇḍitaśirasayā muṇḍitaśirasābhyām muṇḍitaśirasābhiḥ
Dativemuṇḍitaśirasāyai muṇḍitaśirasābhyām muṇḍitaśirasābhyaḥ
Ablativemuṇḍitaśirasāyāḥ muṇḍitaśirasābhyām muṇḍitaśirasābhyaḥ
Genitivemuṇḍitaśirasāyāḥ muṇḍitaśirasayoḥ muṇḍitaśirasānām
Locativemuṇḍitaśirasāyām muṇḍitaśirasayoḥ muṇḍitaśirasāsu

Adverb -muṇḍitaśirasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria