सुबन्तावली ?मुण्डितशिरसा

Roma

स्त्रीएकद्विबहु
प्रथमामुण्डितशिरसा मुण्डितशिरसे मुण्डितशिरसाः
सम्बोधनम्मुण्डितशिरसे मुण्डितशिरसे मुण्डितशिरसाः
द्वितीयामुण्डितशिरसाम् मुण्डितशिरसे मुण्डितशिरसाः
तृतीयामुण्डितशिरसया मुण्डितशिरसाभ्याम् मुण्डितशिरसाभिः
चतुर्थीमुण्डितशिरसायै मुण्डितशिरसाभ्याम् मुण्डितशिरसाभ्यः
पञ्चमीमुण्डितशिरसायाः मुण्डितशिरसाभ्याम् मुण्डितशिरसाभ्यः
षष्ठीमुण्डितशिरसायाः मुण्डितशिरसयोः मुण्डितशिरसानाम्
सप्तमीमुण्डितशिरसायाम् मुण्डितशिरसयोः मुण्डितशिरसासु

अव्यय ॰मुण्डितशिरसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria