Declension table of ?muṇḍaśṛṅkhalika

Deva

MasculineSingularDualPlural
Nominativemuṇḍaśṛṅkhalikaḥ muṇḍaśṛṅkhalikau muṇḍaśṛṅkhalikāḥ
Vocativemuṇḍaśṛṅkhalika muṇḍaśṛṅkhalikau muṇḍaśṛṅkhalikāḥ
Accusativemuṇḍaśṛṅkhalikam muṇḍaśṛṅkhalikau muṇḍaśṛṅkhalikān
Instrumentalmuṇḍaśṛṅkhalikena muṇḍaśṛṅkhalikābhyām muṇḍaśṛṅkhalikaiḥ muṇḍaśṛṅkhalikebhiḥ
Dativemuṇḍaśṛṅkhalikāya muṇḍaśṛṅkhalikābhyām muṇḍaśṛṅkhalikebhyaḥ
Ablativemuṇḍaśṛṅkhalikāt muṇḍaśṛṅkhalikābhyām muṇḍaśṛṅkhalikebhyaḥ
Genitivemuṇḍaśṛṅkhalikasya muṇḍaśṛṅkhalikayoḥ muṇḍaśṛṅkhalikānām
Locativemuṇḍaśṛṅkhalike muṇḍaśṛṅkhalikayoḥ muṇḍaśṛṅkhalikeṣu

Compound muṇḍaśṛṅkhalika -

Adverb -muṇḍaśṛṅkhalikam -muṇḍaśṛṅkhalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria