सुबन्तावली ?मुण्डशृङ्खलिक

Roma

पुमान्एकद्विबहु
प्रथमामुण्डशृङ्खलिकः मुण्डशृङ्खलिकौ मुण्डशृङ्खलिकाः
सम्बोधनम्मुण्डशृङ्खलिक मुण्डशृङ्खलिकौ मुण्डशृङ्खलिकाः
द्वितीयामुण्डशृङ्खलिकम् मुण्डशृङ्खलिकौ मुण्डशृङ्खलिकान्
तृतीयामुण्डशृङ्खलिकेन मुण्डशृङ्खलिकाभ्याम् मुण्डशृङ्खलिकैः मुण्डशृङ्खलिकेभिः
चतुर्थीमुण्डशृङ्खलिकाय मुण्डशृङ्खलिकाभ्याम् मुण्डशृङ्खलिकेभ्यः
पञ्चमीमुण्डशृङ्खलिकात् मुण्डशृङ्खलिकाभ्याम् मुण्डशृङ्खलिकेभ्यः
षष्ठीमुण्डशृङ्खलिकस्य मुण्डशृङ्खलिकयोः मुण्डशृङ्खलिकानाम्
सप्तमीमुण्डशृङ्खलिके मुण्डशृङ्खलिकयोः मुण्डशृङ्खलिकेषु

समास मुण्डशृङ्खलिक

अव्यय ॰मुण्डशृङ्खलिकम् ॰मुण्डशृङ्खलिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria