Declension table of muṇḍana

Deva

MasculineSingularDualPlural
Nominativemuṇḍanaḥ muṇḍanau muṇḍanāḥ
Vocativemuṇḍana muṇḍanau muṇḍanāḥ
Accusativemuṇḍanam muṇḍanau muṇḍanān
Instrumentalmuṇḍanena muṇḍanābhyām muṇḍanaiḥ muṇḍanebhiḥ
Dativemuṇḍanāya muṇḍanābhyām muṇḍanebhyaḥ
Ablativemuṇḍanāt muṇḍanābhyām muṇḍanebhyaḥ
Genitivemuṇḍanasya muṇḍanayoḥ muṇḍanānām
Locativemuṇḍane muṇḍanayoḥ muṇḍaneṣu

Compound muṇḍana -

Adverb -muṇḍanam -muṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria