सुबन्तावली मुण्डन

Roma

पुमान्एकद्विबहु
प्रथमामुण्डनः मुण्डनौ मुण्डनाः
सम्बोधनम्मुण्डन मुण्डनौ मुण्डनाः
द्वितीयामुण्डनम् मुण्डनौ मुण्डनान्
तृतीयामुण्डनेन मुण्डनाभ्याम् मुण्डनैः मुण्डनेभिः
चतुर्थीमुण्डनाय मुण्डनाभ्याम् मुण्डनेभ्यः
पञ्चमीमुण्डनात् मुण्डनाभ्याम् मुण्डनेभ्यः
षष्ठीमुण्डनस्य मुण्डनयोः मुण्डनानाम्
सप्तमीमुण्डने मुण्डनयोः मुण्डनेषु

समास मुण्डन

अव्यय ॰मुण्डनम् ॰मुण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria