Declension table of ?mritasañjīvaka

Deva

MasculineSingularDualPlural
Nominativemritasañjīvakaḥ mritasañjīvakau mritasañjīvakāḥ
Vocativemritasañjīvaka mritasañjīvakau mritasañjīvakāḥ
Accusativemritasañjīvakam mritasañjīvakau mritasañjīvakān
Instrumentalmritasañjīvakena mritasañjīvakābhyām mritasañjīvakaiḥ mritasañjīvakebhiḥ
Dativemritasañjīvakāya mritasañjīvakābhyām mritasañjīvakebhyaḥ
Ablativemritasañjīvakāt mritasañjīvakābhyām mritasañjīvakebhyaḥ
Genitivemritasañjīvakasya mritasañjīvakayoḥ mritasañjīvakānām
Locativemritasañjīvake mritasañjīvakayoḥ mritasañjīvakeṣu

Compound mritasañjīvaka -

Adverb -mritasañjīvakam -mritasañjīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria