सुबन्तावली ?म्रितसञ्जीवक

Roma

पुमान्एकद्विबहु
प्रथमाम्रितसञ्जीवकः म्रितसञ्जीवकौ म्रितसञ्जीवकाः
सम्बोधनम्म्रितसञ्जीवक म्रितसञ्जीवकौ म्रितसञ्जीवकाः
द्वितीयाम्रितसञ्जीवकम् म्रितसञ्जीवकौ म्रितसञ्जीवकान्
तृतीयाम्रितसञ्जीवकेन म्रितसञ्जीवकाभ्याम् म्रितसञ्जीवकैः म्रितसञ्जीवकेभिः
चतुर्थीम्रितसञ्जीवकाय म्रितसञ्जीवकाभ्याम् म्रितसञ्जीवकेभ्यः
पञ्चमीम्रितसञ्जीवकात् म्रितसञ्जीवकाभ्याम् म्रितसञ्जीवकेभ्यः
षष्ठीम्रितसञ्जीवकस्य म्रितसञ्जीवकयोः म्रितसञ्जीवकानाम्
सप्तमीम्रितसञ्जीवके म्रितसञ्जीवकयोः म्रितसञ्जीवकेषु

समास म्रितसञ्जीवक

अव्यय ॰म्रितसञ्जीवकम् ॰म्रितसञ्जीवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria