Declension table of mleccha

Deva

NeuterSingularDualPlural
Nominativemleccham mlecche mlecchāni
Vocativemleccha mlecche mlecchāni
Accusativemleccham mlecche mlecchāni
Instrumentalmlecchena mlecchābhyām mlecchaiḥ
Dativemlecchāya mlecchābhyām mlecchebhyaḥ
Ablativemlecchāt mlecchābhyām mlecchebhyaḥ
Genitivemlecchasya mlecchayoḥ mlecchānām
Locativemlecche mlecchayoḥ mleccheṣu

Compound mleccha -

Adverb -mleccham -mlecchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria