Declension table of mleccha

Deva

MasculineSingularDualPlural
Nominativemlecchaḥ mlecchau mlecchāḥ
Vocativemleccha mlecchau mlecchāḥ
Accusativemleccham mlecchau mlecchān
Instrumentalmlecchena mlecchābhyām mlecchaiḥ mlecchebhiḥ
Dativemlecchāya mlecchābhyām mlecchebhyaḥ
Ablativemlecchāt mlecchābhyām mlecchebhyaḥ
Genitivemlecchasya mlecchayoḥ mlecchānām
Locativemlecche mlecchayoḥ mleccheṣu

Compound mleccha -

Adverb -mleccham -mlecchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria