Declension table of ?mithyāprasuptā

Deva

FeminineSingularDualPlural
Nominativemithyāprasuptā mithyāprasupte mithyāprasuptāḥ
Vocativemithyāprasupte mithyāprasupte mithyāprasuptāḥ
Accusativemithyāprasuptām mithyāprasupte mithyāprasuptāḥ
Instrumentalmithyāprasuptayā mithyāprasuptābhyām mithyāprasuptābhiḥ
Dativemithyāprasuptāyai mithyāprasuptābhyām mithyāprasuptābhyaḥ
Ablativemithyāprasuptāyāḥ mithyāprasuptābhyām mithyāprasuptābhyaḥ
Genitivemithyāprasuptāyāḥ mithyāprasuptayoḥ mithyāprasuptānām
Locativemithyāprasuptāyām mithyāprasuptayoḥ mithyāprasuptāsu

Adverb -mithyāprasuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria