सुबन्तावली ?मिथ्याप्रसुप्ता

Roma

स्त्रीएकद्विबहु
प्रथमामिथ्याप्रसुप्ता मिथ्याप्रसुप्ते मिथ्याप्रसुप्ताः
सम्बोधनम्मिथ्याप्रसुप्ते मिथ्याप्रसुप्ते मिथ्याप्रसुप्ताः
द्वितीयामिथ्याप्रसुप्ताम् मिथ्याप्रसुप्ते मिथ्याप्रसुप्ताः
तृतीयामिथ्याप्रसुप्तया मिथ्याप्रसुप्ताभ्याम् मिथ्याप्रसुप्ताभिः
चतुर्थीमिथ्याप्रसुप्तायै मिथ्याप्रसुप्ताभ्याम् मिथ्याप्रसुप्ताभ्यः
पञ्चमीमिथ्याप्रसुप्तायाः मिथ्याप्रसुप्ताभ्याम् मिथ्याप्रसुप्ताभ्यः
षष्ठीमिथ्याप्रसुप्तायाः मिथ्याप्रसुप्तयोः मिथ्याप्रसुप्तानाम्
सप्तमीमिथ्याप्रसुप्तायाम् मिथ्याप्रसुप्तयोः मिथ्याप्रसुप्तासु

अव्यय ॰मिथ्याप्रसुप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria