Declension table of mithyākṛta

Deva

NeuterSingularDualPlural
Nominativemithyākṛtam mithyākṛte mithyākṛtāni
Vocativemithyākṛta mithyākṛte mithyākṛtāni
Accusativemithyākṛtam mithyākṛte mithyākṛtāni
Instrumentalmithyākṛtena mithyākṛtābhyām mithyākṛtaiḥ
Dativemithyākṛtāya mithyākṛtābhyām mithyākṛtebhyaḥ
Ablativemithyākṛtāt mithyākṛtābhyām mithyākṛtebhyaḥ
Genitivemithyākṛtasya mithyākṛtayoḥ mithyākṛtānām
Locativemithyākṛte mithyākṛtayoḥ mithyākṛteṣu

Compound mithyākṛta -

Adverb -mithyākṛtam -mithyākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria