Declension table of ?mīmāṃsānayavivekagatārthamālikā

Deva

FeminineSingularDualPlural
Nominativemīmāṃsānayavivekagatārthamālikā mīmāṃsānayavivekagatārthamālike mīmāṃsānayavivekagatārthamālikāḥ
Vocativemīmāṃsānayavivekagatārthamālike mīmāṃsānayavivekagatārthamālike mīmāṃsānayavivekagatārthamālikāḥ
Accusativemīmāṃsānayavivekagatārthamālikām mīmāṃsānayavivekagatārthamālike mīmāṃsānayavivekagatārthamālikāḥ
Instrumentalmīmāṃsānayavivekagatārthamālikayā mīmāṃsānayavivekagatārthamālikābhyām mīmāṃsānayavivekagatārthamālikābhiḥ
Dativemīmāṃsānayavivekagatārthamālikāyai mīmāṃsānayavivekagatārthamālikābhyām mīmāṃsānayavivekagatārthamālikābhyaḥ
Ablativemīmāṃsānayavivekagatārthamālikāyāḥ mīmāṃsānayavivekagatārthamālikābhyām mīmāṃsānayavivekagatārthamālikābhyaḥ
Genitivemīmāṃsānayavivekagatārthamālikāyāḥ mīmāṃsānayavivekagatārthamālikayoḥ mīmāṃsānayavivekagatārthamālikānām
Locativemīmāṃsānayavivekagatārthamālikāyām mīmāṃsānayavivekagatārthamālikayoḥ mīmāṃsānayavivekagatārthamālikāsu

Adverb -mīmāṃsānayavivekagatārthamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria