सुबन्तावली ?मीमांसानयविवेकगतार्थमालिका

Roma

स्त्रीएकद्विबहु
प्रथमामीमांसानयविवेकगतार्थमालिका मीमांसानयविवेकगतार्थमालिके मीमांसानयविवेकगतार्थमालिकाः
सम्बोधनम्मीमांसानयविवेकगतार्थमालिके मीमांसानयविवेकगतार्थमालिके मीमांसानयविवेकगतार्थमालिकाः
द्वितीयामीमांसानयविवेकगतार्थमालिकाम् मीमांसानयविवेकगतार्थमालिके मीमांसानयविवेकगतार्थमालिकाः
तृतीयामीमांसानयविवेकगतार्थमालिकया मीमांसानयविवेकगतार्थमालिकाभ्याम् मीमांसानयविवेकगतार्थमालिकाभिः
चतुर्थीमीमांसानयविवेकगतार्थमालिकायै मीमांसानयविवेकगतार्थमालिकाभ्याम् मीमांसानयविवेकगतार्थमालिकाभ्यः
पञ्चमीमीमांसानयविवेकगतार्थमालिकायाः मीमांसानयविवेकगतार्थमालिकाभ्याम् मीमांसानयविवेकगतार्थमालिकाभ्यः
षष्ठीमीमांसानयविवेकगतार्थमालिकायाः मीमांसानयविवेकगतार्थमालिकयोः मीमांसानयविवेकगतार्थमालिकानाम्
सप्तमीमीमांसानयविवेकगतार्थमालिकायाम् मीमांसानयविवेकगतार्थमालिकयोः मीमांसानयविवेकगतार्थमालिकासु

अव्यय ॰मीमांसानयविवेकगतार्थमालिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria