Declension table of mīḍha

Deva

NeuterSingularDualPlural
Nominativemīḍham mīḍhe mīḍhāni
Vocativemīḍha mīḍhe mīḍhāni
Accusativemīḍham mīḍhe mīḍhāni
Instrumentalmīḍhena mīḍhābhyām mīḍhaiḥ
Dativemīḍhāya mīḍhābhyām mīḍhebhyaḥ
Ablativemīḍhāt mīḍhābhyām mīḍhebhyaḥ
Genitivemīḍhasya mīḍhayoḥ mīḍhānām
Locativemīḍhe mīḍhayoḥ mīḍheṣu

Compound mīḍha -

Adverb -mīḍham -mīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria