Declension table of miṣṭānnapāna

Deva

NeuterSingularDualPlural
Nominativemiṣṭānnapānam miṣṭānnapāne miṣṭānnapānāni
Vocativemiṣṭānnapāna miṣṭānnapāne miṣṭānnapānāni
Accusativemiṣṭānnapānam miṣṭānnapāne miṣṭānnapānāni
Instrumentalmiṣṭānnapānena miṣṭānnapānābhyām miṣṭānnapānaiḥ
Dativemiṣṭānnapānāya miṣṭānnapānābhyām miṣṭānnapānebhyaḥ
Ablativemiṣṭānnapānāt miṣṭānnapānābhyām miṣṭānnapānebhyaḥ
Genitivemiṣṭānnapānasya miṣṭānnapānayoḥ miṣṭānnapānānām
Locativemiṣṭānnapāne miṣṭānnapānayoḥ miṣṭānnapāneṣu

Compound miṣṭānnapāna -

Adverb -miṣṭānnapānam -miṣṭānnapānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria