Declension table of ?meghayantī

Deva

FeminineSingularDualPlural
Nominativemeghayantī meghayantyau meghayantyaḥ
Vocativemeghayanti meghayantyau meghayantyaḥ
Accusativemeghayantīm meghayantyau meghayantīḥ
Instrumentalmeghayantyā meghayantībhyām meghayantībhiḥ
Dativemeghayantyai meghayantībhyām meghayantībhyaḥ
Ablativemeghayantyāḥ meghayantībhyām meghayantībhyaḥ
Genitivemeghayantyāḥ meghayantyoḥ meghayantīnām
Locativemeghayantyām meghayantyoḥ meghayantīṣu

Compound meghayanti - meghayantī -

Adverb -meghayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria