सुबन्तावली ?मेघयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामेघयन्ती मेघयन्त्यौ मेघयन्त्यः
सम्बोधनम्मेघयन्ति मेघयन्त्यौ मेघयन्त्यः
द्वितीयामेघयन्तीम् मेघयन्त्यौ मेघयन्तीः
तृतीयामेघयन्त्या मेघयन्तीभ्याम् मेघयन्तीभिः
चतुर्थीमेघयन्त्यै मेघयन्तीभ्याम् मेघयन्तीभ्यः
पञ्चमीमेघयन्त्याः मेघयन्तीभ्याम् मेघयन्तीभ्यः
षष्ठीमेघयन्त्याः मेघयन्त्योः मेघयन्तीनाम्
सप्तमीमेघयन्त्याम् मेघयन्त्योः मेघयन्तीषु

समास मेघयन्ति मेघयन्ती

अव्यय ॰मेघयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria