Declension table of ?meghavisphūrjitā

Deva

FeminineSingularDualPlural
Nominativemeghavisphūrjitā meghavisphūrjite meghavisphūrjitāḥ
Vocativemeghavisphūrjite meghavisphūrjite meghavisphūrjitāḥ
Accusativemeghavisphūrjitām meghavisphūrjite meghavisphūrjitāḥ
Instrumentalmeghavisphūrjitayā meghavisphūrjitābhyām meghavisphūrjitābhiḥ
Dativemeghavisphūrjitāyai meghavisphūrjitābhyām meghavisphūrjitābhyaḥ
Ablativemeghavisphūrjitāyāḥ meghavisphūrjitābhyām meghavisphūrjitābhyaḥ
Genitivemeghavisphūrjitāyāḥ meghavisphūrjitayoḥ meghavisphūrjitānām
Locativemeghavisphūrjitāyām meghavisphūrjitayoḥ meghavisphūrjitāsu

Adverb -meghavisphūrjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria