सुबन्तावली ?मेघविस्फूर्जिता

Roma

स्त्रीएकद्विबहु
प्रथमामेघविस्फूर्जिता मेघविस्फूर्जिते मेघविस्फूर्जिताः
सम्बोधनम्मेघविस्फूर्जिते मेघविस्फूर्जिते मेघविस्फूर्जिताः
द्वितीयामेघविस्फूर्जिताम् मेघविस्फूर्जिते मेघविस्फूर्जिताः
तृतीयामेघविस्फूर्जितया मेघविस्फूर्जिताभ्याम् मेघविस्फूर्जिताभिः
चतुर्थीमेघविस्फूर्जितायै मेघविस्फूर्जिताभ्याम् मेघविस्फूर्जिताभ्यः
पञ्चमीमेघविस्फूर्जितायाः मेघविस्फूर्जिताभ्याम् मेघविस्फूर्जिताभ्यः
षष्ठीमेघविस्फूर्जितायाः मेघविस्फूर्जितयोः मेघविस्फूर्जितानाम्
सप्तमीमेघविस्फूर्जितायाम् मेघविस्फूर्जितयोः मेघविस्फूर्जितासु

अव्यय ॰मेघविस्फूर्जितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria