Declension table of ?meghapaṅkti

Deva

FeminineSingularDualPlural
Nominativemeghapaṅktiḥ meghapaṅktī meghapaṅktayaḥ
Vocativemeghapaṅkte meghapaṅktī meghapaṅktayaḥ
Accusativemeghapaṅktim meghapaṅktī meghapaṅktīḥ
Instrumentalmeghapaṅktyā meghapaṅktibhyām meghapaṅktibhiḥ
Dativemeghapaṅktyai meghapaṅktaye meghapaṅktibhyām meghapaṅktibhyaḥ
Ablativemeghapaṅktyāḥ meghapaṅkteḥ meghapaṅktibhyām meghapaṅktibhyaḥ
Genitivemeghapaṅktyāḥ meghapaṅkteḥ meghapaṅktyoḥ meghapaṅktīnām
Locativemeghapaṅktyām meghapaṅktau meghapaṅktyoḥ meghapaṅktiṣu

Compound meghapaṅkti -

Adverb -meghapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria