सुबन्तावली ?मेघपङ्क्ति

Roma

स्त्रीएकद्विबहु
प्रथमामेघपङ्क्तिः मेघपङ्क्ती मेघपङ्क्तयः
सम्बोधनम्मेघपङ्क्ते मेघपङ्क्ती मेघपङ्क्तयः
द्वितीयामेघपङ्क्तिम् मेघपङ्क्ती मेघपङ्क्तीः
तृतीयामेघपङ्क्त्या मेघपङ्क्तिभ्याम् मेघपङ्क्तिभिः
चतुर्थीमेघपङ्क्त्यै मेघपङ्क्तये मेघपङ्क्तिभ्याम् मेघपङ्क्तिभ्यः
पञ्चमीमेघपङ्क्त्याः मेघपङ्क्तेः मेघपङ्क्तिभ्याम् मेघपङ्क्तिभ्यः
षष्ठीमेघपङ्क्त्याः मेघपङ्क्तेः मेघपङ्क्त्योः मेघपङ्क्तीनाम्
सप्तमीमेघपङ्क्त्याम् मेघपङ्क्तौ मेघपङ्क्त्योः मेघपङ्क्तिषु

समास मेघपङ्क्ति

अव्यय ॰मेघपङ्क्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria