Declension table of ?meghanādamaṇḍapa

Deva

MasculineSingularDualPlural
Nominativemeghanādamaṇḍapaḥ meghanādamaṇḍapau meghanādamaṇḍapāḥ
Vocativemeghanādamaṇḍapa meghanādamaṇḍapau meghanādamaṇḍapāḥ
Accusativemeghanādamaṇḍapam meghanādamaṇḍapau meghanādamaṇḍapān
Instrumentalmeghanādamaṇḍapena meghanādamaṇḍapābhyām meghanādamaṇḍapaiḥ meghanādamaṇḍapebhiḥ
Dativemeghanādamaṇḍapāya meghanādamaṇḍapābhyām meghanādamaṇḍapebhyaḥ
Ablativemeghanādamaṇḍapāt meghanādamaṇḍapābhyām meghanādamaṇḍapebhyaḥ
Genitivemeghanādamaṇḍapasya meghanādamaṇḍapayoḥ meghanādamaṇḍapānām
Locativemeghanādamaṇḍape meghanādamaṇḍapayoḥ meghanādamaṇḍapeṣu

Compound meghanādamaṇḍapa -

Adverb -meghanādamaṇḍapam -meghanādamaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria