सुबन्तावली ?मेघनादमण्डप

Roma

पुमान्एकद्विबहु
प्रथमामेघनादमण्डपः मेघनादमण्डपौ मेघनादमण्डपाः
सम्बोधनम्मेघनादमण्डप मेघनादमण्डपौ मेघनादमण्डपाः
द्वितीयामेघनादमण्डपम् मेघनादमण्डपौ मेघनादमण्डपान्
तृतीयामेघनादमण्डपेन मेघनादमण्डपाभ्याम् मेघनादमण्डपैः मेघनादमण्डपेभिः
चतुर्थीमेघनादमण्डपाय मेघनादमण्डपाभ्याम् मेघनादमण्डपेभ्यः
पञ्चमीमेघनादमण्डपात् मेघनादमण्डपाभ्याम् मेघनादमण्डपेभ्यः
षष्ठीमेघनादमण्डपस्य मेघनादमण्डपयोः मेघनादमण्डपानाम्
सप्तमीमेघनादमण्डपे मेघनादमण्डपयोः मेघनादमण्डपेषु

समास मेघनादमण्डप

अव्यय ॰मेघनादमण्डपम् ॰मेघनादमण्डपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria