Declension table of ?meghagarjanā

Deva

FeminineSingularDualPlural
Nominativemeghagarjanā meghagarjane meghagarjanāḥ
Vocativemeghagarjane meghagarjane meghagarjanāḥ
Accusativemeghagarjanām meghagarjane meghagarjanāḥ
Instrumentalmeghagarjanayā meghagarjanābhyām meghagarjanābhiḥ
Dativemeghagarjanāyai meghagarjanābhyām meghagarjanābhyaḥ
Ablativemeghagarjanāyāḥ meghagarjanābhyām meghagarjanābhyaḥ
Genitivemeghagarjanāyāḥ meghagarjanayoḥ meghagarjanānām
Locativemeghagarjanāyām meghagarjanayoḥ meghagarjanāsu

Adverb -meghagarjanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria