सुबन्तावली ?मेघगर्जना

Roma

स्त्रीएकद्विबहु
प्रथमामेघगर्जना मेघगर्जने मेघगर्जनाः
सम्बोधनम्मेघगर्जने मेघगर्जने मेघगर्जनाः
द्वितीयामेघगर्जनाम् मेघगर्जने मेघगर्जनाः
तृतीयामेघगर्जनया मेघगर्जनाभ्याम् मेघगर्जनाभिः
चतुर्थीमेघगर्जनायै मेघगर्जनाभ्याम् मेघगर्जनाभ्यः
पञ्चमीमेघगर्जनायाः मेघगर्जनाभ्याम् मेघगर्जनाभ्यः
षष्ठीमेघगर्जनायाः मेघगर्जनयोः मेघगर्जनानाम्
सप्तमीमेघगर्जनायाम् मेघगर्जनयोः मेघगर्जनासु

अव्यय ॰मेघगर्जनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria