Declension table of ?meghagarjana

Deva

NeuterSingularDualPlural
Nominativemeghagarjanam meghagarjane meghagarjanāni
Vocativemeghagarjana meghagarjane meghagarjanāni
Accusativemeghagarjanam meghagarjane meghagarjanāni
Instrumentalmeghagarjanena meghagarjanābhyām meghagarjanaiḥ
Dativemeghagarjanāya meghagarjanābhyām meghagarjanebhyaḥ
Ablativemeghagarjanāt meghagarjanābhyām meghagarjanebhyaḥ
Genitivemeghagarjanasya meghagarjanayoḥ meghagarjanānām
Locativemeghagarjane meghagarjanayoḥ meghagarjaneṣu

Compound meghagarjana -

Adverb -meghagarjanam -meghagarjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria