सुबन्तावली ?मेघगर्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमामेघगर्जनम् मेघगर्जने मेघगर्जनानि
सम्बोधनम्मेघगर्जन मेघगर्जने मेघगर्जनानि
द्वितीयामेघगर्जनम् मेघगर्जने मेघगर्जनानि
तृतीयामेघगर्जनेन मेघगर्जनाभ्याम् मेघगर्जनैः
चतुर्थीमेघगर्जनाय मेघगर्जनाभ्याम् मेघगर्जनेभ्यः
पञ्चमीमेघगर्जनात् मेघगर्जनाभ्याम् मेघगर्जनेभ्यः
षष्ठीमेघगर्जनस्य मेघगर्जनयोः मेघगर्जनानाम्
सप्तमीमेघगर्जने मेघगर्जनयोः मेघगर्जनेषु

समास मेघगर्जन

अव्यय ॰मेघगर्जनम् ॰मेघगर्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria