Declension table of ?meghacandraśiṣya

Deva

MasculineSingularDualPlural
Nominativemeghacandraśiṣyaḥ meghacandraśiṣyau meghacandraśiṣyāḥ
Vocativemeghacandraśiṣya meghacandraśiṣyau meghacandraśiṣyāḥ
Accusativemeghacandraśiṣyam meghacandraśiṣyau meghacandraśiṣyān
Instrumentalmeghacandraśiṣyeṇa meghacandraśiṣyābhyām meghacandraśiṣyaiḥ meghacandraśiṣyebhiḥ
Dativemeghacandraśiṣyāya meghacandraśiṣyābhyām meghacandraśiṣyebhyaḥ
Ablativemeghacandraśiṣyāt meghacandraśiṣyābhyām meghacandraśiṣyebhyaḥ
Genitivemeghacandraśiṣyasya meghacandraśiṣyayoḥ meghacandraśiṣyāṇām
Locativemeghacandraśiṣye meghacandraśiṣyayoḥ meghacandraśiṣyeṣu

Compound meghacandraśiṣya -

Adverb -meghacandraśiṣyam -meghacandraśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria