सुबन्तावली ?मेघचन्द्रशिष्य

Roma

पुमान्एकद्विबहु
प्रथमामेघचन्द्रशिष्यः मेघचन्द्रशिष्यौ मेघचन्द्रशिष्याः
सम्बोधनम्मेघचन्द्रशिष्य मेघचन्द्रशिष्यौ मेघचन्द्रशिष्याः
द्वितीयामेघचन्द्रशिष्यम् मेघचन्द्रशिष्यौ मेघचन्द्रशिष्यान्
तृतीयामेघचन्द्रशिष्येण मेघचन्द्रशिष्याभ्याम् मेघचन्द्रशिष्यैः मेघचन्द्रशिष्येभिः
चतुर्थीमेघचन्द्रशिष्याय मेघचन्द्रशिष्याभ्याम् मेघचन्द्रशिष्येभ्यः
पञ्चमीमेघचन्द्रशिष्यात् मेघचन्द्रशिष्याभ्याम् मेघचन्द्रशिष्येभ्यः
षष्ठीमेघचन्द्रशिष्यस्य मेघचन्द्रशिष्ययोः मेघचन्द्रशिष्याणाम्
सप्तमीमेघचन्द्रशिष्ये मेघचन्द्रशिष्ययोः मेघचन्द्रशिष्येषु

समास मेघचन्द्रशिष्य

अव्यय ॰मेघचन्द्रशिष्यम् ॰मेघचन्द्रशिष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria