Declension table of ?mañjaridhāriṇī

Deva

FeminineSingularDualPlural
Nominativemañjaridhāriṇī mañjaridhāriṇyau mañjaridhāriṇyaḥ
Vocativemañjaridhāriṇi mañjaridhāriṇyau mañjaridhāriṇyaḥ
Accusativemañjaridhāriṇīm mañjaridhāriṇyau mañjaridhāriṇīḥ
Instrumentalmañjaridhāriṇyā mañjaridhāriṇībhyām mañjaridhāriṇībhiḥ
Dativemañjaridhāriṇyai mañjaridhāriṇībhyām mañjaridhāriṇībhyaḥ
Ablativemañjaridhāriṇyāḥ mañjaridhāriṇībhyām mañjaridhāriṇībhyaḥ
Genitivemañjaridhāriṇyāḥ mañjaridhāriṇyoḥ mañjaridhāriṇīnām
Locativemañjaridhāriṇyām mañjaridhāriṇyoḥ mañjaridhāriṇīṣu

Compound mañjaridhāriṇi - mañjaridhāriṇī -

Adverb -mañjaridhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria