सुबन्तावली ?मञ्जरिधारिणी

Roma

स्त्रीएकद्विबहु
प्रथमामञ्जरिधारिणी मञ्जरिधारिण्यौ मञ्जरिधारिण्यः
सम्बोधनम्मञ्जरिधारिणि मञ्जरिधारिण्यौ मञ्जरिधारिण्यः
द्वितीयामञ्जरिधारिणीम् मञ्जरिधारिण्यौ मञ्जरिधारिणीः
तृतीयामञ्जरिधारिण्या मञ्जरिधारिणीभ्याम् मञ्जरिधारिणीभिः
चतुर्थीमञ्जरिधारिण्यै मञ्जरिधारिणीभ्याम् मञ्जरिधारिणीभ्यः
पञ्चमीमञ्जरिधारिण्याः मञ्जरिधारिणीभ्याम् मञ्जरिधारिणीभ्यः
षष्ठीमञ्जरिधारिण्याः मञ्जरिधारिण्योः मञ्जरिधारिणीनाम्
सप्तमीमञ्जरिधारिण्याम् मञ्जरिधारिण्योः मञ्जरिधारिणीषु

समास मञ्जरिधारिणि मञ्जरिधारिणी

अव्यय ॰मञ्जरिधारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria