Declension table of ?mañcakāsuradundubhivadha

Deva

MasculineSingularDualPlural
Nominativemañcakāsuradundubhivadhaḥ mañcakāsuradundubhivadhau mañcakāsuradundubhivadhāḥ
Vocativemañcakāsuradundubhivadha mañcakāsuradundubhivadhau mañcakāsuradundubhivadhāḥ
Accusativemañcakāsuradundubhivadham mañcakāsuradundubhivadhau mañcakāsuradundubhivadhān
Instrumentalmañcakāsuradundubhivadhena mañcakāsuradundubhivadhābhyām mañcakāsuradundubhivadhaiḥ mañcakāsuradundubhivadhebhiḥ
Dativemañcakāsuradundubhivadhāya mañcakāsuradundubhivadhābhyām mañcakāsuradundubhivadhebhyaḥ
Ablativemañcakāsuradundubhivadhāt mañcakāsuradundubhivadhābhyām mañcakāsuradundubhivadhebhyaḥ
Genitivemañcakāsuradundubhivadhasya mañcakāsuradundubhivadhayoḥ mañcakāsuradundubhivadhānām
Locativemañcakāsuradundubhivadhe mañcakāsuradundubhivadhayoḥ mañcakāsuradundubhivadheṣu

Compound mañcakāsuradundubhivadha -

Adverb -mañcakāsuradundubhivadham -mañcakāsuradundubhivadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria