सुबन्तावली ?मञ्चकासुरदुन्दुभिवध

Roma

पुमान्एकद्विबहु
प्रथमामञ्चकासुरदुन्दुभिवधः मञ्चकासुरदुन्दुभिवधौ मञ्चकासुरदुन्दुभिवधाः
सम्बोधनम्मञ्चकासुरदुन्दुभिवध मञ्चकासुरदुन्दुभिवधौ मञ्चकासुरदुन्दुभिवधाः
द्वितीयामञ्चकासुरदुन्दुभिवधम् मञ्चकासुरदुन्दुभिवधौ मञ्चकासुरदुन्दुभिवधान्
तृतीयामञ्चकासुरदुन्दुभिवधेन मञ्चकासुरदुन्दुभिवधाभ्याम् मञ्चकासुरदुन्दुभिवधैः मञ्चकासुरदुन्दुभिवधेभिः
चतुर्थीमञ्चकासुरदुन्दुभिवधाय मञ्चकासुरदुन्दुभिवधाभ्याम् मञ्चकासुरदुन्दुभिवधेभ्यः
पञ्चमीमञ्चकासुरदुन्दुभिवधात् मञ्चकासुरदुन्दुभिवधाभ्याम् मञ्चकासुरदुन्दुभिवधेभ्यः
षष्ठीमञ्चकासुरदुन्दुभिवधस्य मञ्चकासुरदुन्दुभिवधयोः मञ्चकासुरदुन्दुभिवधानाम्
सप्तमीमञ्चकासुरदुन्दुभिवधे मञ्चकासुरदुन्दुभिवधयोः मञ्चकासुरदुन्दुभिवधेषु

समास मञ्चकासुरदुन्दुभिवध

अव्यय ॰मञ्चकासुरदुन्दुभिवधम् ॰मञ्चकासुरदुन्दुभिवधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria