Declension table of ?mayūrapicchamaya

Deva

MasculineSingularDualPlural
Nominativemayūrapicchamayaḥ mayūrapicchamayau mayūrapicchamayāḥ
Vocativemayūrapicchamaya mayūrapicchamayau mayūrapicchamayāḥ
Accusativemayūrapicchamayam mayūrapicchamayau mayūrapicchamayān
Instrumentalmayūrapicchamayena mayūrapicchamayābhyām mayūrapicchamayaiḥ mayūrapicchamayebhiḥ
Dativemayūrapicchamayāya mayūrapicchamayābhyām mayūrapicchamayebhyaḥ
Ablativemayūrapicchamayāt mayūrapicchamayābhyām mayūrapicchamayebhyaḥ
Genitivemayūrapicchamayasya mayūrapicchamayayoḥ mayūrapicchamayānām
Locativemayūrapicchamaye mayūrapicchamayayoḥ mayūrapicchamayeṣu

Compound mayūrapicchamaya -

Adverb -mayūrapicchamayam -mayūrapicchamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria