सुबन्तावली ?मयूरपिच्छमय

Roma

पुमान्एकद्विबहु
प्रथमामयूरपिच्छमयः मयूरपिच्छमयौ मयूरपिच्छमयाः
सम्बोधनम्मयूरपिच्छमय मयूरपिच्छमयौ मयूरपिच्छमयाः
द्वितीयामयूरपिच्छमयम् मयूरपिच्छमयौ मयूरपिच्छमयान्
तृतीयामयूरपिच्छमयेन मयूरपिच्छमयाभ्याम् मयूरपिच्छमयैः मयूरपिच्छमयेभिः
चतुर्थीमयूरपिच्छमयाय मयूरपिच्छमयाभ्याम् मयूरपिच्छमयेभ्यः
पञ्चमीमयूरपिच्छमयात् मयूरपिच्छमयाभ्याम् मयूरपिच्छमयेभ्यः
षष्ठीमयूरपिच्छमयस्य मयूरपिच्छमययोः मयूरपिच्छमयानाम्
सप्तमीमयूरपिच्छमये मयूरपिच्छमययोः मयूरपिच्छमयेषु

समास मयूरपिच्छमय

अव्यय ॰मयूरपिच्छमयम् ॰मयूरपिच्छमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria