Declension table of ?mayūkhavat

Deva

MasculineSingularDualPlural
Nominativemayūkhavān mayūkhavantau mayūkhavantaḥ
Vocativemayūkhavan mayūkhavantau mayūkhavantaḥ
Accusativemayūkhavantam mayūkhavantau mayūkhavataḥ
Instrumentalmayūkhavatā mayūkhavadbhyām mayūkhavadbhiḥ
Dativemayūkhavate mayūkhavadbhyām mayūkhavadbhyaḥ
Ablativemayūkhavataḥ mayūkhavadbhyām mayūkhavadbhyaḥ
Genitivemayūkhavataḥ mayūkhavatoḥ mayūkhavatām
Locativemayūkhavati mayūkhavatoḥ mayūkhavatsu

Compound mayūkhavat -

Adverb -mayūkhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria