सुबन्तावली ?मयूखवत्

Roma

पुमान्एकद्विबहु
प्रथमामयूखवान् मयूखवन्तौ मयूखवन्तः
सम्बोधनम्मयूखवन् मयूखवन्तौ मयूखवन्तः
द्वितीयामयूखवन्तम् मयूखवन्तौ मयूखवतः
तृतीयामयूखवता मयूखवद्भ्याम् मयूखवद्भिः
चतुर्थीमयूखवते मयूखवद्भ्याम् मयूखवद्भ्यः
पञ्चमीमयूखवतः मयूखवद्भ्याम् मयूखवद्भ्यः
षष्ठीमयूखवतः मयूखवतोः मयूखवताम्
सप्तमीमयूखवति मयूखवतोः मयूखवत्सु

समास मयूखवत्

अव्यय ॰मयूखवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria