Declension table of ?mauktikasara

Deva

MasculineSingularDualPlural
Nominativemauktikasaraḥ mauktikasarau mauktikasarāḥ
Vocativemauktikasara mauktikasarau mauktikasarāḥ
Accusativemauktikasaram mauktikasarau mauktikasarān
Instrumentalmauktikasareṇa mauktikasarābhyām mauktikasaraiḥ mauktikasarebhiḥ
Dativemauktikasarāya mauktikasarābhyām mauktikasarebhyaḥ
Ablativemauktikasarāt mauktikasarābhyām mauktikasarebhyaḥ
Genitivemauktikasarasya mauktikasarayoḥ mauktikasarāṇām
Locativemauktikasare mauktikasarayoḥ mauktikasareṣu

Compound mauktikasara -

Adverb -mauktikasaram -mauktikasarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria